Original

दुःखजं विसृजन्त्यस्रं निष्क्रामन्तमुदीक्ष्य यम् ।समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः ॥ १३ ॥

Segmented

दुःख-जम् विसृजन्त्य् अस्रम् निष्क्रामन्तम् उदीक्ष्य यम् समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रम् आनन्द-जम् पयः

Analysis

Word Lemma Parse
दुःख दुःख pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
विसृजन्त्य् विसृज् pos=va,g=n,c=2,n=d,f=part
अस्रम् अस्र pos=n,g=n,c=2,n=s
निष्क्रामन्तम् निष्क्रम् pos=va,g=m,c=2,n=s,f=part
उदीक्ष्य उदीक्ष् pos=vi
यम् यद् pos=n,g=m,c=2,n=s
समुत्स्रक्ष्यसि समुत्सृज् pos=v,p=2,n=s,l=lrt
नेत्राभ्याम् नेत्र pos=n,g=n,c=3,n=d
क्षिप्रम् क्षिप्रम् pos=i
आनन्द आनन्द pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
पयः पयस् pos=n,g=n,c=2,n=s