Original

पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः ।क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते ॥ १२ ॥

Segmented

पृथिव्या सह वैदेह्या श्रिया च पुरुष-ऋषभः क्षिप्रम् तिसृभिः एताभिः सह रामो ऽभिषेक्ष्यते

Analysis

Word Lemma Parse
पृथिव्या पृथिवी pos=n,g=f,c=3,n=s
सह सह pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
तिसृभिः त्रि pos=n,g=f,c=3,n=p
एताभिः एतद् pos=n,g=f,c=3,n=p
सह सह pos=i
रामो राम pos=n,g=m,c=1,n=s
ऽभिषेक्ष्यते अभिषिच् pos=v,p=3,n=s,l=lrt