Original

ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे ।दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे ॥ ११ ॥

Segmented

ददौ च अस्त्राणि दिव्यानि यस्मै ब्रह्मा महा-ओजसे दानव-इन्द्रम् हतम् दृष्ट्वा तिमिध्वज-सुतम् रणे

Analysis

Word Lemma Parse
ददौ दा pos=v,p=3,n=s,l=lit
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
यस्मै यद् pos=n,g=m,c=4,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ओजसे ओजस् pos=n,g=m,c=4,n=s
दानव दानव pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
तिमिध्वज तिमिध्वज pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s