Original

शयानमनघं रात्रौ पितेवाभिपरिष्वजन् ।रश्मिभिः संस्पृशञ्शीतैश्चन्द्रमा ह्लादयिष्यति ॥ १० ॥

Segmented

शयानम् अनघम् रात्रौ पिता इव अभिपरिष्वञ्ज् रश्मिभिः संस्पृशञ् शीतैः चन्द्रमा ह्लादयिष्यति

Analysis

Word Lemma Parse
शयानम् शी pos=va,g=m,c=2,n=s,f=part
अनघम् अनघ pos=a,g=m,c=2,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
अभिपरिष्वञ्ज् अभिपरिष्वञ्ज् pos=va,g=m,c=1,n=s,f=part
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
संस्पृशञ् संस्पृश् pos=va,g=m,c=1,n=s,f=part
शीतैः शीत pos=a,g=m,c=3,n=p
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
ह्लादयिष्यति ह्लादय् pos=v,p=3,n=s,l=lrt