Original

विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् ।इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ॥ १ ॥

Segmented

विलपन्तीम् तथा ताम् तु कौसल्याम् प्रमदा-उत्तमाम् इदम् धर्मे स्थिता धर्म्यम् सुमित्रा वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
विलपन्तीम् विलप् pos=va,g=f,c=2,n=s,f=part
तथा तथा pos=i
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
प्रमदा प्रमदा pos=n,comp=y
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
सुमित्रा सुमित्रा pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan