Original

अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः ।सभार्यं यत्सह भ्रात्रा पश्येयमिह राघवम् ॥ ९ ॥

Segmented

अपि इदानीम् स कालः स्यान् मम शोक-क्षयः शिवः स भार्यम् यत् सह भ्रात्रा पश्येयम् इह राघवम्

Analysis

Word Lemma Parse
अपि अपि pos=i
इदानीम् इदानीम् pos=i
तद् pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
मम मद् pos=n,g=,c=6,n=s
शोक शोक pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
शिवः शिव pos=a,g=m,c=1,n=s
pos=i
भार्यम् भार्या pos=n,g=m,c=2,n=s
यत् यत् pos=i
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
इह इह pos=i
राघवम् राघव pos=n,g=m,c=2,n=s