Original

भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् ।यन्मे स दद्यात्पित्रर्थं मा मा तद्दत्तमागमत् ॥ ९ ॥

Segmented

भरतः चेत् प्रतीतः स्याद् राज्यम् प्राप्य इदम् अव्ययम् यन् मे स दद्यात् पितृ-अर्थम् मा मा तद् दत्तम् आगमत्

Analysis

Word Lemma Parse
भरतः भरत pos=n,g=m,c=1,n=s
चेत् चेद् pos=i
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अव्ययम् अव्यय pos=a,g=n,c=2,n=s
यन् यद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
तद् pos=n,g=m,c=1,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
पितृ पितृ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मा मा pos=i
मा मद् pos=n,g=,c=2,n=s
तद् तद् pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
आगमत् आगम् pos=v,p=3,n=s,l=lun