Original

ये च त्वामुपजीवन्ति नाहं तेषां न ते मम ।केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम् ॥ ७ ॥

Segmented

ये च त्वाम् उपजीवन्ति न अहम् तेषाम् न ते मम केवल-अर्थ-पराम् हि त्वाम् त्यक्त-धर्माम् त्यजाम्य् अहम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
केवल केवल pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
पराम् पर pos=n,g=f,c=2,n=s
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
धर्माम् धर्म pos=n,g=f,c=2,n=s
त्यजाम्य् त्यज् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s