Original

न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः ।तदार्तश्च विषण्णश्च पपात धरणीतले ॥ ३ ॥

Segmented

न पश्यति रजो ऽप्य् अस्य यदा रामस्य भूमिपः तदा आर्तः च विषण्णः च पपात धरणी-तले

Analysis

Word Lemma Parse
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
रजो रजस् pos=n,g=n,c=2,n=s
ऽप्य् अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
यदा यदा pos=i
रामस्य राम pos=n,g=m,c=6,n=s
भूमिपः भूमिप pos=n,g=m,c=1,n=s
तदा तदा pos=i
आर्तः आर्त pos=a,g=m,c=1,n=s
pos=i
विषण्णः विषद् pos=va,g=m,c=1,n=s,f=part
pos=i
पपात पत् pos=v,p=3,n=s,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s