Original

तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम् ।उपोपविश्याधिकमार्तरूपा विनिःश्वसन्ती विललाप कृच्छ्रं ॥ २८ ॥

Segmented

तम् रामम् एव अनुविचिन्तय् समीक्ष्य देवी शयने नरेन्द्रम् उपोपविश्य अधिकम् आर्त-रूपा विनिःश्वसन्ती विललाप कृच्छ्रम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
एव एव pos=i
अनुविचिन्तय् अनुविचिन्तय् pos=va,g=m,c=2,n=s,f=part
समीक्ष्य समीक्ष् pos=vi
देवी देवी pos=n,g=f,c=1,n=s
शयने शयन pos=n,g=n,c=7,n=s
नरेन्द्रम् नरेन्द्र pos=n,g=m,c=2,n=s
उपोपविश्य उपोपविश् pos=vi
अधिकम् अधिक pos=a,g=n,c=2,n=s
आर्त आर्त pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
विनिःश्वसन्ती विनिःश्वस् pos=va,g=f,c=1,n=s,f=part
विललाप विलप् pos=v,p=3,n=s,l=lit
कृच्छ्रम् कृच्छ्र pos=a,g=n,c=2,n=s