Original

न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश ।रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते ॥ २७ ॥

Segmented

न त्वाम् पश्यामि कौसल्ये साधु माम् पाणिना स्पृश रामम् मे ऽनुगता दृष्टिः अद्य अपि न निवर्तते

Analysis

Word Lemma Parse
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
कौसल्ये कौसल्या pos=n,g=f,c=8,n=s
साधु साधु pos=a,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
स्पृश स्पृश् pos=v,p=2,n=s,l=lot
रामम् राम pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ऽनुगता अनुगम् pos=va,g=f,c=1,n=s,f=part
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
अद्य अद्य pos=i
अपि अपि pos=i
pos=i
निवर्तते निवृत् pos=v,p=3,n=s,l=lat