Original

सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः ।परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् ॥ २६ ॥

Segmented

सुखिता बत तम् कालम् जीविष्यन्ति नर-उत्तमाः परिष्वजन्तो ये रामम् द्रक्ष्यन्ति पुनः आगतम्

Analysis

Word Lemma Parse
सुखिता सुखित pos=a,g=m,c=1,n=p
बत बत pos=i
तम् तद् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
जीविष्यन्ति जीव् pos=v,p=3,n=p,l=lrt
नर नर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
परिष्वजन्तो परिष्वज् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
पुनः पुनर् pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part