Original

तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान् ।उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् ॥ २५ ॥

Segmented

तच् च दृष्ट्वा महा-राजः भुजम् उद्यम्य वीर्यवान् उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम्

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
भुजम् भुज pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
उच्चैः उच्चैस् pos=i
स्वरेण स्वर pos=n,g=m,c=3,n=s
चुक्रोश क्रुश् pos=v,p=3,n=s,l=lit
हा हा pos=i
राघव राघव pos=n,g=m,c=8,n=s
जहासि हा pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s