Original

महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् ।रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥ २२ ॥

Segmented

महा-ह्रदम् इव अक्षोभ्यम् सुपर्णेन हृत-उरगम् रामेण रहितम् वेश्म वैदेह्या लक्ष्मणेन च

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
इव इव pos=i
अक्षोभ्यम् अक्षोभ्य pos=a,g=m,c=2,n=s
सुपर्णेन सुपर्ण pos=n,g=m,c=3,n=s
हृत हृ pos=va,comp=y,f=part
उरगम् उरग pos=n,g=m,c=2,n=s
रामेण राम pos=n,g=m,c=3,n=s
रहितम् रह् pos=va,g=n,c=2,n=s,f=part
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
pos=i