Original

शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् ।क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् ॥ २० ॥

Segmented

शून्य-चत्वर-वेश्म-अन्ताम् संवृत-आपण-देवताम् क्लम्-दुर्बल-दुःख-आर्ताम् न अति आकीर्ण-महापथाम्

Analysis

Word Lemma Parse
शून्य शून्य pos=a,comp=y
चत्वर चत्वर pos=n,comp=y
वेश्म वेश्मन् pos=n,comp=y
अन्ताम् अन्त pos=n,g=f,c=2,n=s
संवृत संवृ pos=va,comp=y,f=part
आपण आपण pos=n,comp=y
देवताम् देवता pos=n,g=f,c=2,n=s
क्लम् क्लम् pos=va,comp=y,f=part
दुर्बल दुर्बल pos=a,comp=y
दुःख दुःख pos=n,comp=y
आर्ताम् आर्त pos=a,g=f,c=2,n=s
pos=i
अति अति pos=i
आकीर्ण आकृ pos=va,comp=y,f=part
महापथाम् महापथ pos=n,g=f,c=2,n=s