Original

यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् ।तावद्व्यवर्धतेवास्य धरण्यां पुत्रदर्शने ॥ २ ॥

Segmented

यावद् राजा प्रियम् पुत्रम् पश्यत्य् अत्यन्त-धार्मिकम् तावद् व्यवर्धत इव अस्य धरण्याम् पुत्र-दर्शने

Analysis

Word Lemma Parse
यावद् यावत् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पश्यत्य् दृश् pos=v,p=3,n=s,l=lat
अत्यन्त अत्यन्त pos=a,comp=y
धार्मिकम् धार्मिक pos=a,g=m,c=2,n=s
तावद् तावत् pos=i
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan
इव इव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
धरण्याम् धरणी pos=n,g=f,c=7,n=s
पुत्र पुत्र pos=n,comp=y
दर्शने दर्शन pos=n,g=n,c=7,n=s