Original

इत्येवं विलपन्राजा जनौघेनाभिसंवृतः ।अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम् ॥ १९ ॥

Segmented

इत्य् एवम् विलपन् राजा जन-ओघेन अभिसंवृतः अपस्नात इव अरिष्टम् प्रविवेश पुर-उत्तमम्

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
विलपन् विलप् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
जन जन pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part
अपस्नात अपस्नात pos=a,g=m,c=1,n=s
इव इव pos=i
अरिष्टम् अरिष्ट pos=n,g=m,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
पुर पुर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=2,n=s