Original

उत्थास्यति च मेदिन्याः कृपणः पांशुगुण्ठितः ।विनिःश्वसन्प्रस्रवणात्करेणूनामिवर्षभः ॥ १६ ॥

Segmented

उत्थास्यति च मेदिन्याः कृपणः पांशु-गुण्ठितः विनिःश्वसन् प्रस्रवणात् करेणूनाम् इव ऋषभः

Analysis

Word Lemma Parse
उत्थास्यति उत्था pos=v,p=3,n=s,l=lrt
pos=i
मेदिन्याः मेदिनी pos=n,g=f,c=5,n=s
कृपणः कृपण pos=a,g=m,c=1,n=s
पांशु पांशु pos=n,comp=y
गुण्ठितः गुण्ठय् pos=va,g=m,c=1,n=s,f=part
विनिःश्वसन् विनिःश्वस् pos=va,g=m,c=1,n=s,f=part
प्रस्रवणात् प्रस्रवण pos=n,g=n,c=5,n=s
करेणूनाम् करेणु pos=n,g=f,c=6,n=p
इव इव pos=i
ऋषभः ऋषभ pos=n,g=m,c=1,n=s