Original

स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः ।काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते ॥ १५ ॥

Segmented

स नूनम् क्वचिद् एव अद्य वृक्ष-मूलम् उपाश्रितः काष्ठम् वा यदि वा अश्मानम् उपधाय शयिष्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
क्वचिद् क्वचिद् pos=i
एव एव pos=i
अद्य अद्य pos=i
वृक्ष वृक्ष pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part
काष्ठम् काष्ठ pos=n,g=n,c=2,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अश्मानम् अश्मन् pos=n,g=m,c=2,n=s
उपधाय उपधा pos=vi
शयिष्यते शी pos=v,p=3,n=s,l=lrt