Original

विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन् ।नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत् ॥ १३ ॥

Segmented

विललाप च दुःख-आर्तः प्रियम् पुत्रम् अनुस्मरन् नगर-अन्तम् अनुप्राप्तम् बुद्ध्वा पुत्रम् अथ अब्रवीत्

Analysis

Word Lemma Parse
विललाप विलप् pos=v,p=3,n=s,l=lit
pos=i
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
नगर नगर pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=m,c=2,n=s,f=part
बुद्ध्वा बुध् pos=vi
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan