Original

निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु ।राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ॥ १२ ॥

Segmented

निवृत्य एव निवृत्य एव सीदतो रथ-वर्त्मसु राज्ञो न अतिबभौ रूपम् ग्रस्तस्य अंशुमतः यथा

Analysis

Word Lemma Parse
निवृत्य निवृत् pos=vi
एव एव pos=i
निवृत्य निवृत् pos=vi
एव एव pos=i
सीदतो सद् pos=va,g=m,c=6,n=s,f=part
रथ रथ pos=n,comp=y
वर्त्मसु वर्त्मन् pos=n,g=n,c=7,n=p
राज्ञो राजन् pos=n,g=m,c=6,n=s
pos=i
अतिबभौ अतिभा pos=v,p=3,n=s,l=lit
रूपम् रूप pos=n,g=n,c=1,n=s
ग्रस्तस्य ग्रस् pos=va,g=m,c=6,n=s,f=part
अंशुमतः अंशुमन्त् pos=n,g=m,c=6,n=s
यथा यथा pos=i