Original

हत्वेव ब्राह्मणं कामात्स्पृष्ट्वाग्निमिव पाणिना ।अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसं ॥ ११ ॥

Segmented

हत्वा इव ब्राह्मणम् कामात् स्पृश्य अग्निम् इव पाणिना अन्वतप्यत धर्म-आत्मा पुत्रम् संचिन्त्य तापसम्

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
इव इव pos=i
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
कामात् काम pos=n,g=m,c=5,n=s
स्पृश्य स्पृश् pos=vi
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
पाणिना पाणि pos=n,g=m,c=3,n=s
अन्वतप्यत अनुतप् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
संचिन्त्य संचिन्तय् pos=vi
तापसम् तापस pos=n,g=m,c=2,n=s