Original

यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत ।नैवेक्ष्वाकुवरस्तावत्संजहारात्मचक्षुषी ॥ १ ॥

Segmented

यावत् तु निर्यतस् तस्य रजः-रूपम् अदृश्यत न एव इक्ष्वाकु-वरः तावत् संजहार आत्म-चक्षुषी

Analysis

Word Lemma Parse
यावत् यावत् pos=i
तु तु pos=i
निर्यतस् निरि pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
रजः रजस् pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
pos=i
एव एव pos=i
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
तावत् तावत् pos=i
संजहार संहृ pos=v,p=3,n=s,l=lit
आत्म आत्मन् pos=n,comp=y
चक्षुषी चक्षुस् pos=n,g=n,c=2,n=d