Original

नाग्निहोत्राण्यहूयन्त सूर्यश्चान्तरधीयत ।व्यसृजन्कवलान्नागा गावो वत्सान्न पाययन् ॥ ९ ॥

Segmented

न अग्नि-होत्रानि अहूयन्त सूर्यः च अन्तरधीयत व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन्

Analysis

Word Lemma Parse
pos=i
अग्नि अग्नि pos=n,comp=y
होत्रानि होत्र pos=n,g=n,c=1,n=p
अहूयन्त ह्वा pos=v,p=3,n=p,l=lan
सूर्यः सूर्य pos=n,g=m,c=1,n=s
pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan
व्यसृजन् विसृज् pos=v,p=3,n=p,l=lan
कवलान् कवल pos=n,g=m,c=2,n=p
नागा नाग pos=n,g=m,c=1,n=p
गावो गो pos=n,g=,c=1,n=p
वत्सान् वत्स pos=n,g=m,c=5,n=s
pos=i
पाययन् पायय् pos=v,p=3,n=p,l=lan