Original

स तमन्तःपुरे घोरमार्तशब्दं महीपतिः ।पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत्सुदुःखितः ॥ ८ ॥

Segmented

स तम् अन्तःपुरे घोरम् आर्त-शब्दम् महीपतिः पुत्र-शोक-अभिसंतप्तः श्रुत्वा च आसीत् सु दुःखितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अन्तःपुरे अन्तःपुर pos=n,g=n,c=7,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
आर्त आर्त pos=a,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तः अभिसंतप् pos=va,g=m,c=1,n=s,f=part
श्रुत्वा श्रु pos=vi
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s