Original

इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः ॥ ७ ॥

Segmented

इति सर्वा महिष्यस् ता विवत्सा इव धेनवः रुरुदुः च एव दुःख-आर्त स स्वरम् च विचुक्रुशुः

Analysis

Word Lemma Parse
इति इति pos=i
सर्वा सर्व pos=n,g=f,c=1,n=p
महिष्यस् महिषी pos=n,g=f,c=1,n=p
ता तद् pos=n,g=f,c=1,n=p
विवत्सा विवत्स pos=a,g=f,c=1,n=p
इव इव pos=i
धेनवः धेनु pos=n,g=f,c=1,n=p
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
दुःख दुःख pos=n,comp=y
आर्त आर्त pos=a,g=f,c=1,n=p
pos=i
स्वरम् स्वर pos=n,g=n,c=2,n=s
pos=i
विचुक्रुशुः विक्रुश् pos=v,p=3,n=p,l=lit