Original

कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम् ।परित्राता जनस्यास्य जगतः क्व नु गच्छति ॥ ५ ॥

Segmented

कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम् परित्राता जनस्य अस्य जगतः क्व नु गच्छति

Analysis

Word Lemma Parse
कैकेय्या कैकेयी pos=n,g=f,c=3,n=s
क्लिश्यमानेन क्लिश् pos=va,g=m,c=3,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
संचोदितो संचोदय् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
परित्राता परित्रातृ pos=a,g=m,c=1,n=s
जनस्य जन pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
क्व क्व pos=i
नु नु pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat