Original

न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन् ।क्रुद्धान्प्रसादयन्सर्वान्समदुःखः क्व गच्छति ॥ ३ ॥

Segmented

न क्रुध्यत्य् अभिशस्तो ऽपि क्रोधनीयानि वर्जयन् क्रुद्धान् प्रसादयन् सर्वान् सम-दुःखः क्व गच्छति

Analysis

Word Lemma Parse
pos=i
क्रुध्यत्य् क्रुध् pos=v,p=3,n=s,l=lat
अभिशस्तो अभिशंस् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
क्रोधनीयानि क्रुध् pos=va,g=n,c=2,n=p,f=krtya
वर्जयन् वर्जय् pos=va,g=m,c=1,n=s,f=part
क्रुद्धान् क्रुध् pos=va,g=m,c=2,n=p,f=part
प्रसादयन् प्रसादय् pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
सम सम pos=n,comp=y
दुःखः दुःख pos=n,g=m,c=1,n=s
क्व क्व pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat