Original

अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः ।यो गतिं शरणं चासीत्स नाथः क्व नु गच्छति ॥ २ ॥

Segmented

अनाथस्य जनस्य अस्य दुर्बलस्य तपस्विनः

Analysis

Word Lemma Parse
अनाथस्य अनाथ pos=a,g=m,c=6,n=s
जनस्य जन pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
दुर्बलस्य दुर्बल pos=a,g=m,c=6,n=s
तपस्विनः तपस्विन् pos=n,g=m,c=6,n=s