Original

अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा ।सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन् ॥ १५ ॥

Segmented

अनर्थिनः सुताः स्त्रीणाम् भर्तारो भ्रातरस् तथा सर्वे सर्वम् परित्यज्य रामम् एव अन्वचिन्तयन्

Analysis

Word Lemma Parse
अनर्थिनः अनर्थिन् pos=a,g=m,c=1,n=p
सुताः सुत pos=n,g=m,c=1,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
भर्तारो भर्तृ pos=n,g=m,c=1,n=p
भ्रातरस् भ्रातृ pos=n,g=m,c=1,n=p
तथा तथा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
एव एव pos=i
अन्वचिन्तयन् अनुचिन्तय् pos=v,p=3,n=p,l=lan