Original

बाष्पपर्याकुलमुखो राजमार्गगतो जनः ।न हृष्टो लक्ष्यते कश्चित्सर्वः शोकपरायणः ॥ १३ ॥

Segmented

बाष्प-पर्याकुल-मुखः राजमार्ग-गतः जनः न हृष्टो लक्ष्यते कश्चित् सर्वः शोक-परायणः

Analysis

Word Lemma Parse
बाष्प बाष्प pos=n,comp=y
पर्याकुल पर्याकुल pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
राजमार्ग राजमार्ग pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
जनः जन pos=n,g=m,c=1,n=s
pos=i
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
लक्ष्यते लक्ष् pos=v,p=3,n=s,l=lat
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s