Original

अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत् ।आहारे वा विहारे वा न कश्चिदकरोन्मनः ॥ १२ ॥

Segmented

अकस्मान् नागरः सर्वो जनो दैन्यम् उपागमत् आहारे वा विहारे वा न कश्चिद् अकरोन् मनः

Analysis

Word Lemma Parse
अकस्मान् अकस्मात् pos=i
नागरः नागर pos=a,g=m,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
जनो जन pos=n,g=m,c=1,n=s
दैन्यम् दैन्य pos=n,g=n,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
आहारे आहार pos=n,g=m,c=7,n=s
वा वा pos=i
विहारे विहार pos=n,g=m,c=7,n=s
वा वा pos=i
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अकरोन् कृ pos=v,p=3,n=s,l=lan
मनः मनस् pos=n,g=n,c=2,n=s