Original

त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि ।दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ॥ १० ॥

Segmented

त्रिशङ्कुः लोहिताङ्गः च बृहस्पति-बुधौ अपि दारुणाः सोमम् अभ्येत्य ग्रहाः सर्वे व्यवस्थिताः

Analysis

Word Lemma Parse
त्रिशङ्कुः त्रिशङ्कु pos=n,g=m,c=1,n=s
लोहिताङ्गः लोहिताङ्ग pos=n,g=m,c=1,n=s
pos=i
बृहस्पति बृहस्पति pos=n,comp=y
बुधौ बुध pos=n,g=m,c=1,n=d
अपि अपि pos=i
दारुणाः दारुण pos=a,g=m,c=1,n=p
सोमम् सोम pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part