Original

तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ ।आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान् ॥ १ ॥

Segmented

तस्मिंस् तु पुरुष-व्याघ्रे निष्क्रामति कृत-अञ्जलौ आर्त-शब्दः हि संजज्ञे स्त्रीणाम् अन्तःपुरे महान्

Analysis

Word Lemma Parse
तस्मिंस् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रे व्याघ्र pos=n,g=m,c=7,n=s
निष्क्रामति निष्क्रम् pos=va,g=m,c=7,n=s,f=part
कृत कृ pos=va,comp=y,f=part
अञ्जलौ अञ्जलि pos=n,g=m,c=7,n=s
आर्त आर्त pos=a,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
हि हि pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
अन्तःपुरे अन्तःपुर pos=n,g=n,c=7,n=s
महान् महत् pos=a,g=m,c=1,n=s