Original

ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः ।नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ॥ २७ ॥

Segmented

ततो हलहला शब्दः जज्ञे रामस्य पृष्ठतः नराणाम् प्रेक्ष्य राजानम् सीदन्तम् भृश-दुःखितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
हलहला हलहला pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
रामस्य राम pos=n,g=m,c=6,n=s
पृष्ठतः पृष्ठतस् pos=i
नराणाम् नर pos=n,g=m,c=6,n=p
प्रेक्ष्य प्रेक्ष् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
सीदन्तम् सद् pos=va,g=m,c=2,n=s,f=part
भृश भृश pos=a,comp=y
दुःखितम् दुःखित pos=a,g=m,c=2,n=s