Original

सीतातृतीयानारूढान्दृष्ट्वा धृष्टमचोदयत् ।सुमन्त्रः संमतानश्वान्वायुवेगसमाञ्जवे ॥ १४ ॥

Segmented

सीता-तृतीयान् आरूढान् दृष्ट्वा धृष्टम् अचोदयत् सुमन्त्रः संमतान् अश्वान् वायु-वेग-समान् जवे

Analysis

Word Lemma Parse
सीता सीता pos=n,comp=y
तृतीयान् तृतीय pos=a,g=m,c=2,n=p
आरूढान् आरुह् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
धृष्टम् धृष्ट pos=a,g=n,c=2,n=s
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
सुमन्त्रः सुमन्त्र pos=n,g=m,c=1,n=s
संमतान् सम्मन् pos=va,g=m,c=2,n=p,f=part
अश्वान् अश्व pos=n,g=m,c=2,n=p
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
समान् सम pos=n,g=m,c=2,n=p
जवे जव pos=n,g=m,c=7,n=s