Original

नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः ।नापतिः सुखमेधते या स्यादपि शतात्मजा ॥ २५ ॥

Segmented

न अतन्त्रा वाद्यते वीणा न अचक्रः वर्तते रथः न अपतिः सुखम् एधते या स्याद् अपि शत-आत्म-जा

Analysis

Word Lemma Parse
pos=i
अतन्त्रा अतन्त्र pos=a,g=f,c=1,n=s
वाद्यते वादय् pos=v,p=3,n=s,l=lat
वीणा वीणा pos=n,g=f,c=1,n=s
pos=i
अचक्रः अचक्र pos=a,g=m,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
रथः रथ pos=n,g=m,c=1,n=s
pos=i
अपतिः अपति pos=n,g=f,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
एधते एध् pos=v,p=3,n=s,l=lat
या यद् pos=n,g=f,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
शत शत pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
जा pos=a,g=f,c=1,n=s