Original

असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः ।भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥ २० ॥

Segmented

असत्यः सर्व-लोके ऽस्मिन् सततम् सत्कृताः प्रियैः भर्तारम् न अनुमन्यन्ते विनिपात-गतम् स्त्रियः

Analysis

Word Lemma Parse
असत्यः असती pos=n,g=f,c=1,n=p
सर्व सर्व pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
सततम् सततम् pos=i
सत्कृताः सत्कृ pos=va,g=f,c=1,n=p,f=part
प्रियैः प्रिय pos=n,g=n,c=3,n=p
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
pos=i
अनुमन्यन्ते अनुमन् pos=v,p=3,n=p,l=lat
विनिपात विनिपात pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
स्त्रियः स्त्री pos=n,g=f,c=1,n=p