Original

स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते ।सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह ॥ ७ ॥

Segmented

स चीरे पुरुष-व्याघ्रः कैकेय्याः प्रतिगृह्य ते सूक्ष्म-वस्त्रम् अवक्षिप्य मुनि-वस्त्राणि अवस्त ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चीरे चीर pos=n,g=n,c=2,n=d
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
कैकेय्याः कैकेयी pos=n,g=f,c=6,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
ते तद् pos=n,g=m,c=1,n=p
सूक्ष्म सूक्ष्म pos=a,comp=y
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s
अवक्षिप्य अवक्षिप् pos=vi
मुनि मुनि pos=n,comp=y
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
अवस्त वस् pos=v,p=3,n=s,l=lan
pos=i