Original

खनित्रपिटके चोभे ममानयत गच्छतः ।चतुर्दश वने वासं वर्षाणि वसतो मम ॥ ५ ॥

Segmented

खनित्र-पिटके च उभे मे आनयत गच्छतः चतुर्दश वने वासम् वर्षाणि वसतो मम

Analysis

Word Lemma Parse
खनित्र खनित्र pos=n,comp=y
पिटके पिटक pos=n,g=n,c=2,n=d
pos=i
उभे उभ् pos=n,g=n,c=2,n=d
मे मद् pos=n,g=,c=6,n=s
आनयत आनी pos=v,p=2,n=p,l=lot
गच्छतः गम् pos=va,g=m,c=6,n=s,f=part
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
वासम् वास pos=n,g=m,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वसतो वस् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s