Original

तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते ।सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे ॥ ४ ॥

Segmented

तथा मम सताम् श्रेष्ठ किम् ध्वजिन्या जगत्पते सर्वाण्य् एव अनुजानामि चीराण्य् एव आनयन्तु मे

Analysis

Word Lemma Parse
तथा तथा pos=i
मम मद् pos=n,g=,c=6,n=s
सताम् सत् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
ध्वजिन्या ध्वजिनी pos=n,g=f,c=3,n=s
जगत्पते जगत्पति pos=n,g=m,c=8,n=s
सर्वाण्य् सर्व pos=n,g=n,c=2,n=p
एव एव pos=i
अनुजानामि अनुज्ञा pos=v,p=1,n=s,l=lat
चीराण्य् चीर pos=n,g=n,c=2,n=p
एव एव pos=i
आनयन्तु आनी pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s