Original

यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः ।रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ॥ ३ ॥

Segmented

यो हि दत्त्वा द्विप-श्रेष्ठम् कक्ष्यायाम् कुरुते मनः रज्जु-स्नेहेन किम् तस्य त्यजतः कुञ्जर-उत्तमम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
दत्त्वा दा pos=vi
द्विप द्विप pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
कक्ष्यायाम् कक्ष्या pos=n,g=f,c=7,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=2,n=s
रज्जु रज्जु pos=n,comp=y
स्नेहेन स्नेह pos=n,g=m,c=3,n=s
किम् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
त्यजतः त्यज् pos=va,g=m,c=6,n=s,f=part
कुञ्जर कुञ्जर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s