Original

त्यक्तभोगस्य मे राजन्वने वन्येन जीवतः ।किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः ॥ २ ॥

Segmented

त्यक्त-भोगस्य मे राजन् वने वन्येन जीवतः किम् कार्यम् अनुयात्रेण त्यक्त-सङ्गस्य सर्वतः

Analysis

Word Lemma Parse
त्यक्त त्यज् pos=va,comp=y,f=part
भोगस्य भोग pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वने वन pos=n,g=n,c=7,n=s
वन्येन वन्य pos=n,g=n,c=3,n=s
जीवतः जीव् pos=va,g=m,c=6,n=s,f=part
किम् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अनुयात्रेण अनुयात्र pos=n,g=n,c=3,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
सङ्गस्य सङ्ग pos=n,g=m,c=6,n=s
सर्वतः सर्वतस् pos=i