Original

इमां महेन्द्रोपमजातगर्भिणीं तथा विधातुं जनमीं ममार्हसि ।यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत् ॥ १९ ॥

Segmented

इमाम् महा-इन्द्र-उपम-जात-गर्भिणीम् तथा विधातुम् जननीम् मे अर्हसि यथा वन-स्थे मयि शोक-कर्शिता न जीवितम् न्यस्य यम-क्षयम् व्रजेत्

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
उपम उपम pos=a,comp=y
जात जन् pos=va,comp=y,f=part
गर्भिणीम् गर्भिणी pos=n,g=f,c=2,n=s
तथा तथा pos=i
विधातुम् विधा pos=vi
जननीम् जननी pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
यथा यथा pos=i
वन वन pos=n,comp=y
स्थे स्थ pos=a,g=m,c=7,n=s
मयि मद् pos=n,g=,c=7,n=s
शोक शोक pos=n,comp=y
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part
pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
न्यस्य न्यस् pos=vi
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin