Original

स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत् ।कैकेयि कुशचीरेण न सीता गन्तुमर्हति ॥ १४ ॥

Segmented

स निःश्वस्य उष्णम् ऐक्ष्वाकस् ताम् भार्याम् इदम् अब्रवीत् कैकेयि कुश-चीरेन न सीता गन्तुम् अर्हति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निःश्वस्य निःश्वस् pos=vi
उष्णम् उष्ण pos=a,g=n,c=2,n=s
ऐक्ष्वाकस् ऐक्ष्वाक pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कैकेयि कैकेयी pos=n,g=f,c=8,n=s
कुश कुश pos=n,comp=y
चीरेन चीर pos=n,g=n,c=3,n=s
pos=i
सीता सीता pos=n,g=f,c=1,n=s
गन्तुम् गम् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat