Original

तस्यां चीरं वसानायां नाथवत्यामनाथवत् ।प्रचुक्रोश जनः सर्वो धिक्त्वां दशरथं त्विति ॥ १३ ॥

Segmented

तस्याम् चीरम् वसानायाम् नाथवत्याम् अनाथ-वत् प्रचुक्रोश जनः सर्वो धिक् त्वाम् दशरथम् त्व् इति

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
चीरम् चीर pos=n,g=n,c=2,n=s
वसानायाम् वस् pos=va,g=f,c=7,n=s,f=part
नाथवत्याम् नाथवत् pos=a,g=f,c=7,n=s
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i
प्रचुक्रोश प्रक्रुश् pos=v,p=3,n=s,l=lit
जनः जन pos=n,g=m,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
धिक् धिक् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
दशरथम् दशरथ pos=n,g=m,c=2,n=s
त्व् तु pos=i
इति इति pos=i