Original

तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरः ।चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् ॥ १२ ॥

Segmented

तस्यास् तत् क्षिप्रम् आगम्य रामो धर्म-भृताम् वरः चीरम् बबन्ध सीतायाः कौशेयस्य उपरि स्वयम्

Analysis

Word Lemma Parse
तस्यास् तद् pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
आगम्य आगम् pos=vi
रामो राम pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
चीरम् चीर pos=n,g=n,c=2,n=s
बबन्ध बन्ध् pos=v,p=3,n=s,l=lit
सीतायाः सीता pos=n,g=f,c=6,n=s
कौशेयस्य कौशेय pos=n,g=n,c=6,n=s
उपरि उपरि pos=i
स्वयम् स्वयम् pos=i