Original

कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना ।तस्थौ ह्यकुषला तत्र व्रीडिता जनकात्मज ॥ ११ ॥

Segmented

कृत्वा कण्ठे च सा चीरम् एकम् आदाय पाणिना

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
चीरम् चीर pos=n,g=n,c=2,n=s
एकम् एक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
पाणिना पाणि pos=n,g=m,c=3,n=s