Original

सा व्यपत्रपमाणेव प्रतिगृह्य च दुर्मनाः ।गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत् ।कथं नु चीरं बध्नन्ति मुनयो वनवासिनः ॥ १० ॥

Segmented

सा व्यपत्रप् इव प्रतिगृह्य च दुर्मनाः गन्धर्वराज-प्रतिमम् भर्तारम् इदम् अब्रवीत् कथम् नु चीरम् बध्नन्ति मुनयो वन-वासिनः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
व्यपत्रप् व्यपत्रप् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
दुर्मनाः दुर्मनस् pos=a,g=f,c=1,n=s
गन्धर्वराज गन्धर्वराज pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=m,c=2,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कथम् कथम् pos=i
नु नु pos=i
चीरम् चीर pos=n,g=n,c=2,n=s
बध्नन्ति बन्ध् pos=v,p=3,n=p,l=lat
मुनयो मुनि pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=6,n=s