Original

महामात्रवचः श्रुत्वा रामो दशरथं तदा ।अन्वभाषत वाक्यं तु विनयज्ञो विनीतवत् ॥ १ ॥

Segmented

महामात्र-वचः श्रुत्वा रामो दशरथम् तदा अन्वभाषत वाक्यम् तु विनय-ज्ञः विनीत-वत्

Analysis

Word Lemma Parse
महामात्र महामात्र pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रामो राम pos=n,g=m,c=1,n=s
दशरथम् दशरथ pos=n,g=m,c=2,n=s
तदा तदा pos=i
अन्वभाषत अनुभाष् pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तु तु pos=i
विनय विनय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i